Declension table of ?vṛddhāśrama

Deva

MasculineSingularDualPlural
Nominativevṛddhāśramaḥ vṛddhāśramau vṛddhāśramāḥ
Vocativevṛddhāśrama vṛddhāśramau vṛddhāśramāḥ
Accusativevṛddhāśramam vṛddhāśramau vṛddhāśramān
Instrumentalvṛddhāśrameṇa vṛddhāśramābhyām vṛddhāśramaiḥ vṛddhāśramebhiḥ
Dativevṛddhāśramāya vṛddhāśramābhyām vṛddhāśramebhyaḥ
Ablativevṛddhāśramāt vṛddhāśramābhyām vṛddhāśramebhyaḥ
Genitivevṛddhāśramasya vṛddhāśramayoḥ vṛddhāśramāṇām
Locativevṛddhāśrame vṛddhāśramayoḥ vṛddhāśrameṣu

Compound vṛddhāśrama -

Adverb -vṛddhāśramam -vṛddhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria