Declension table of ?vṛddhāyu_ā

Deva

FeminineSingularDualPlural
Nominativevṛddhāyu_ā vṛddhāyu_e vṛddhāyu_āḥ
Vocativevṛddhāyu_e vṛddhāyu_e vṛddhāyu_āḥ
Accusativevṛddhāyu_ām vṛddhāyu_e vṛddhāyu_āḥ
Instrumentalvṛddhāyu_ayā vṛddhāyu_ābhyām vṛddhāyu_ābhiḥ
Dativevṛddhāyu_āyai vṛddhāyu_ābhyām vṛddhāyu_ābhyaḥ
Ablativevṛddhāyu_āyāḥ vṛddhāyu_ābhyām vṛddhāyu_ābhyaḥ
Genitivevṛddhāyu_āyāḥ vṛddhāyu_ayoḥ vṛddhāyu_ānām
Locativevṛddhāyu_āyām vṛddhāyu_ayoḥ vṛddhāyu_āsu

Adverb -vṛddhāyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria