Declension table of ?vṛddhāyu

Deva

MasculineSingularDualPlural
Nominativevṛddhāyuḥ vṛddhāyū vṛddhāyavaḥ
Vocativevṛddhāyo vṛddhāyū vṛddhāyavaḥ
Accusativevṛddhāyum vṛddhāyū vṛddhāyūn
Instrumentalvṛddhāyunā vṛddhāyubhyām vṛddhāyubhiḥ
Dativevṛddhāyave vṛddhāyubhyām vṛddhāyubhyaḥ
Ablativevṛddhāyoḥ vṛddhāyubhyām vṛddhāyubhyaḥ
Genitivevṛddhāyoḥ vṛddhāyvoḥ vṛddhāyūnām
Locativevṛddhāyau vṛddhāyvoḥ vṛddhāyuṣu

Compound vṛddhāyu -

Adverb -vṛddhāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria