Declension table of ?vṛddhāvasthā

Deva

FeminineSingularDualPlural
Nominativevṛddhāvasthā vṛddhāvasthe vṛddhāvasthāḥ
Vocativevṛddhāvasthe vṛddhāvasthe vṛddhāvasthāḥ
Accusativevṛddhāvasthām vṛddhāvasthe vṛddhāvasthāḥ
Instrumentalvṛddhāvasthayā vṛddhāvasthābhyām vṛddhāvasthābhiḥ
Dativevṛddhāvasthāyai vṛddhāvasthābhyām vṛddhāvasthābhyaḥ
Ablativevṛddhāvasthāyāḥ vṛddhāvasthābhyām vṛddhāvasthābhyaḥ
Genitivevṛddhāvasthāyāḥ vṛddhāvasthayoḥ vṛddhāvasthānām
Locativevṛddhāvasthāyām vṛddhāvasthayoḥ vṛddhāvasthāsu

Adverb -vṛddhāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria