Declension table of ?vṛddhārka

Deva

MasculineSingularDualPlural
Nominativevṛddhārkaḥ vṛddhārkau vṛddhārkāḥ
Vocativevṛddhārka vṛddhārkau vṛddhārkāḥ
Accusativevṛddhārkam vṛddhārkau vṛddhārkān
Instrumentalvṛddhārkeṇa vṛddhārkābhyām vṛddhārkaiḥ vṛddhārkebhiḥ
Dativevṛddhārkāya vṛddhārkābhyām vṛddhārkebhyaḥ
Ablativevṛddhārkāt vṛddhārkābhyām vṛddhārkebhyaḥ
Genitivevṛddhārkasya vṛddhārkayoḥ vṛddhārkāṇām
Locativevṛddhārke vṛddhārkayoḥ vṛddhārkeṣu

Compound vṛddhārka -

Adverb -vṛddhārkam -vṛddhārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria