Declension table of ?vṛddhāraṇya

Deva

NeuterSingularDualPlural
Nominativevṛddhāraṇyam vṛddhāraṇye vṛddhāraṇyāni
Vocativevṛddhāraṇya vṛddhāraṇye vṛddhāraṇyāni
Accusativevṛddhāraṇyam vṛddhāraṇye vṛddhāraṇyāni
Instrumentalvṛddhāraṇyena vṛddhāraṇyābhyām vṛddhāraṇyaiḥ
Dativevṛddhāraṇyāya vṛddhāraṇyābhyām vṛddhāraṇyebhyaḥ
Ablativevṛddhāraṇyāt vṛddhāraṇyābhyām vṛddhāraṇyebhyaḥ
Genitivevṛddhāraṇyasya vṛddhāraṇyayoḥ vṛddhāraṇyānām
Locativevṛddhāraṇye vṛddhāraṇyayoḥ vṛddhāraṇyeṣu

Compound vṛddhāraṇya -

Adverb -vṛddhāraṇyam -vṛddhāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria