Declension table of ?vṛddhāpacāyitva

Deva

NeuterSingularDualPlural
Nominativevṛddhāpacāyitvam vṛddhāpacāyitve vṛddhāpacāyitvāni
Vocativevṛddhāpacāyitva vṛddhāpacāyitve vṛddhāpacāyitvāni
Accusativevṛddhāpacāyitvam vṛddhāpacāyitve vṛddhāpacāyitvāni
Instrumentalvṛddhāpacāyitvena vṛddhāpacāyitvābhyām vṛddhāpacāyitvaiḥ
Dativevṛddhāpacāyitvāya vṛddhāpacāyitvābhyām vṛddhāpacāyitvebhyaḥ
Ablativevṛddhāpacāyitvāt vṛddhāpacāyitvābhyām vṛddhāpacāyitvebhyaḥ
Genitivevṛddhāpacāyitvasya vṛddhāpacāyitvayoḥ vṛddhāpacāyitvānām
Locativevṛddhāpacāyitve vṛddhāpacāyitvayoḥ vṛddhāpacāyitveṣu

Compound vṛddhāpacāyitva -

Adverb -vṛddhāpacāyitvam -vṛddhāpacāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria