Declension table of ?vṛddhāṅguli

Deva

FeminineSingularDualPlural
Nominativevṛddhāṅguliḥ vṛddhāṅgulī vṛddhāṅgulayaḥ
Vocativevṛddhāṅgule vṛddhāṅgulī vṛddhāṅgulayaḥ
Accusativevṛddhāṅgulim vṛddhāṅgulī vṛddhāṅgulīḥ
Instrumentalvṛddhāṅgulyā vṛddhāṅgulibhyām vṛddhāṅgulibhiḥ
Dativevṛddhāṅgulyai vṛddhāṅgulaye vṛddhāṅgulibhyām vṛddhāṅgulibhyaḥ
Ablativevṛddhāṅgulyāḥ vṛddhāṅguleḥ vṛddhāṅgulibhyām vṛddhāṅgulibhyaḥ
Genitivevṛddhāṅgulyāḥ vṛddhāṅguleḥ vṛddhāṅgulyoḥ vṛddhāṅgulīnām
Locativevṛddhāṅgulyām vṛddhāṅgulau vṛddhāṅgulyoḥ vṛddhāṅguliṣu

Compound vṛddhāṅguli -

Adverb -vṛddhāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria