Declension table of ?vṛddhācala

Deva

NeuterSingularDualPlural
Nominativevṛddhācalam vṛddhācale vṛddhācalāni
Vocativevṛddhācala vṛddhācale vṛddhācalāni
Accusativevṛddhācalam vṛddhācale vṛddhācalāni
Instrumentalvṛddhācalena vṛddhācalābhyām vṛddhācalaiḥ
Dativevṛddhācalāya vṛddhācalābhyām vṛddhācalebhyaḥ
Ablativevṛddhācalāt vṛddhācalābhyām vṛddhācalebhyaḥ
Genitivevṛddhācalasya vṛddhācalayoḥ vṛddhācalānām
Locativevṛddhācale vṛddhācalayoḥ vṛddhācaleṣu

Compound vṛddhācala -

Adverb -vṛddhācalam -vṛddhācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria