Declension table of ?vṛṣyavallikā

Deva

FeminineSingularDualPlural
Nominativevṛṣyavallikā vṛṣyavallike vṛṣyavallikāḥ
Vocativevṛṣyavallike vṛṣyavallike vṛṣyavallikāḥ
Accusativevṛṣyavallikām vṛṣyavallike vṛṣyavallikāḥ
Instrumentalvṛṣyavallikayā vṛṣyavallikābhyām vṛṣyavallikābhiḥ
Dativevṛṣyavallikāyai vṛṣyavallikābhyām vṛṣyavallikābhyaḥ
Ablativevṛṣyavallikāyāḥ vṛṣyavallikābhyām vṛṣyavallikābhyaḥ
Genitivevṛṣyavallikāyāḥ vṛṣyavallikayoḥ vṛṣyavallikānām
Locativevṛṣyavallikāyām vṛṣyavallikayoḥ vṛṣyavallikāsu

Adverb -vṛṣyavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria