Declension table of ?vṛṣyagandhikā

Deva

FeminineSingularDualPlural
Nominativevṛṣyagandhikā vṛṣyagandhike vṛṣyagandhikāḥ
Vocativevṛṣyagandhike vṛṣyagandhike vṛṣyagandhikāḥ
Accusativevṛṣyagandhikām vṛṣyagandhike vṛṣyagandhikāḥ
Instrumentalvṛṣyagandhikayā vṛṣyagandhikābhyām vṛṣyagandhikābhiḥ
Dativevṛṣyagandhikāyai vṛṣyagandhikābhyām vṛṣyagandhikābhyaḥ
Ablativevṛṣyagandhikāyāḥ vṛṣyagandhikābhyām vṛṣyagandhikābhyaḥ
Genitivevṛṣyagandhikāyāḥ vṛṣyagandhikayoḥ vṛṣyagandhikānām
Locativevṛṣyagandhikāyām vṛṣyagandhikayoḥ vṛṣyagandhikāsu

Adverb -vṛṣyagandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria