Declension table of ?vṛṣotsargatattva

Deva

NeuterSingularDualPlural
Nominativevṛṣotsargatattvam vṛṣotsargatattve vṛṣotsargatattvāni
Vocativevṛṣotsargatattva vṛṣotsargatattve vṛṣotsargatattvāni
Accusativevṛṣotsargatattvam vṛṣotsargatattve vṛṣotsargatattvāni
Instrumentalvṛṣotsargatattvena vṛṣotsargatattvābhyām vṛṣotsargatattvaiḥ
Dativevṛṣotsargatattvāya vṛṣotsargatattvābhyām vṛṣotsargatattvebhyaḥ
Ablativevṛṣotsargatattvāt vṛṣotsargatattvābhyām vṛṣotsargatattvebhyaḥ
Genitivevṛṣotsargatattvasya vṛṣotsargatattvayoḥ vṛṣotsargatattvānām
Locativevṛṣotsargatattve vṛṣotsargatattvayoḥ vṛṣotsargatattveṣu

Compound vṛṣotsargatattva -

Adverb -vṛṣotsargatattvam -vṛṣotsargatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria