Declension table of ?vṛṣotsargapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativevṛṣotsargapariśiṣṭam vṛṣotsargapariśiṣṭe vṛṣotsargapariśiṣṭāni
Vocativevṛṣotsargapariśiṣṭa vṛṣotsargapariśiṣṭe vṛṣotsargapariśiṣṭāni
Accusativevṛṣotsargapariśiṣṭam vṛṣotsargapariśiṣṭe vṛṣotsargapariśiṣṭāni
Instrumentalvṛṣotsargapariśiṣṭena vṛṣotsargapariśiṣṭābhyām vṛṣotsargapariśiṣṭaiḥ
Dativevṛṣotsargapariśiṣṭāya vṛṣotsargapariśiṣṭābhyām vṛṣotsargapariśiṣṭebhyaḥ
Ablativevṛṣotsargapariśiṣṭāt vṛṣotsargapariśiṣṭābhyām vṛṣotsargapariśiṣṭebhyaḥ
Genitivevṛṣotsargapariśiṣṭasya vṛṣotsargapariśiṣṭayoḥ vṛṣotsargapariśiṣṭānām
Locativevṛṣotsargapariśiṣṭe vṛṣotsargapariśiṣṭayoḥ vṛṣotsargapariśiṣṭeṣu

Compound vṛṣotsargapariśiṣṭa -

Adverb -vṛṣotsargapariśiṣṭam -vṛṣotsargapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria