Declension table of ?vṛṣotsāha

Deva

MasculineSingularDualPlural
Nominativevṛṣotsāhaḥ vṛṣotsāhau vṛṣotsāhāḥ
Vocativevṛṣotsāha vṛṣotsāhau vṛṣotsāhāḥ
Accusativevṛṣotsāham vṛṣotsāhau vṛṣotsāhān
Instrumentalvṛṣotsāhena vṛṣotsāhābhyām vṛṣotsāhaiḥ vṛṣotsāhebhiḥ
Dativevṛṣotsāhāya vṛṣotsāhābhyām vṛṣotsāhebhyaḥ
Ablativevṛṣotsāhāt vṛṣotsāhābhyām vṛṣotsāhebhyaḥ
Genitivevṛṣotsāhasya vṛṣotsāhayoḥ vṛṣotsāhānām
Locativevṛṣotsāhe vṛṣotsāhayoḥ vṛṣotsāheṣu

Compound vṛṣotsāha -

Adverb -vṛṣotsāham -vṛṣotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria