Declension table of ?vṛṣin

Deva

MasculineSingularDualPlural
Nominativevṛṣī vṛṣiṇau vṛṣiṇaḥ
Vocativevṛṣin vṛṣiṇau vṛṣiṇaḥ
Accusativevṛṣiṇam vṛṣiṇau vṛṣiṇaḥ
Instrumentalvṛṣiṇā vṛṣibhyām vṛṣibhiḥ
Dativevṛṣiṇe vṛṣibhyām vṛṣibhyaḥ
Ablativevṛṣiṇaḥ vṛṣibhyām vṛṣibhyaḥ
Genitivevṛṣiṇaḥ vṛṣiṇoḥ vṛṣiṇām
Locativevṛṣiṇi vṛṣiṇoḥ vṛṣiṣu

Compound vṛṣi -

Adverb -vṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria