Declension table of ?vṛṣiman

Deva

MasculineSingularDualPlural
Nominativevṛṣimā vṛṣimāṇau vṛṣimāṇaḥ
Vocativevṛṣiman vṛṣimāṇau vṛṣimāṇaḥ
Accusativevṛṣimāṇam vṛṣimāṇau vṛṣimṇaḥ
Instrumentalvṛṣimṇā vṛṣimabhyām vṛṣimabhiḥ
Dativevṛṣimṇe vṛṣimabhyām vṛṣimabhyaḥ
Ablativevṛṣimṇaḥ vṛṣimabhyām vṛṣimabhyaḥ
Genitivevṛṣimṇaḥ vṛṣimṇoḥ vṛṣimṇām
Locativevṛṣimṇi vṛṣimaṇi vṛṣimṇoḥ vṛṣimasu

Compound vṛṣima -

Adverb -vṛṣimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria