Declension table of vṛṣī

Deva

FeminineSingularDualPlural
Nominativevṛṣī vṛṣyau vṛṣyaḥ
Vocativevṛṣi vṛṣyau vṛṣyaḥ
Accusativevṛṣīm vṛṣyau vṛṣīḥ
Instrumentalvṛṣyā vṛṣībhyām vṛṣībhiḥ
Dativevṛṣyai vṛṣībhyām vṛṣībhyaḥ
Ablativevṛṣyāḥ vṛṣībhyām vṛṣībhyaḥ
Genitivevṛṣyāḥ vṛṣyoḥ vṛṣīṇām
Locativevṛṣyām vṛṣyoḥ vṛṣīṣu

Compound vṛṣi - vṛṣī -

Adverb -vṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria