Declension table of ?vṛṣendra

Deva

MasculineSingularDualPlural
Nominativevṛṣendraḥ vṛṣendrau vṛṣendrāḥ
Vocativevṛṣendra vṛṣendrau vṛṣendrāḥ
Accusativevṛṣendram vṛṣendrau vṛṣendrān
Instrumentalvṛṣendreṇa vṛṣendrābhyām vṛṣendraiḥ vṛṣendrebhiḥ
Dativevṛṣendrāya vṛṣendrābhyām vṛṣendrebhyaḥ
Ablativevṛṣendrāt vṛṣendrābhyām vṛṣendrebhyaḥ
Genitivevṛṣendrasya vṛṣendrayoḥ vṛṣendrāṇām
Locativevṛṣendre vṛṣendrayoḥ vṛṣendreṣu

Compound vṛṣendra -

Adverb -vṛṣendram -vṛṣendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria