Declension table of ?vṛṣaśuṣmā

Deva

FeminineSingularDualPlural
Nominativevṛṣaśuṣmā vṛṣaśuṣme vṛṣaśuṣmāḥ
Vocativevṛṣaśuṣme vṛṣaśuṣme vṛṣaśuṣmāḥ
Accusativevṛṣaśuṣmām vṛṣaśuṣme vṛṣaśuṣmāḥ
Instrumentalvṛṣaśuṣmayā vṛṣaśuṣmābhyām vṛṣaśuṣmābhiḥ
Dativevṛṣaśuṣmāyai vṛṣaśuṣmābhyām vṛṣaśuṣmābhyaḥ
Ablativevṛṣaśuṣmāyāḥ vṛṣaśuṣmābhyām vṛṣaśuṣmābhyaḥ
Genitivevṛṣaśuṣmāyāḥ vṛṣaśuṣmayoḥ vṛṣaśuṣmāṇām
Locativevṛṣaśuṣmāyām vṛṣaśuṣmayoḥ vṛṣaśuṣmāsu

Adverb -vṛṣaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria