Declension table of ?vṛṣaśuṣma

Deva

NeuterSingularDualPlural
Nominativevṛṣaśuṣmam vṛṣaśuṣme vṛṣaśuṣmāṇi
Vocativevṛṣaśuṣma vṛṣaśuṣme vṛṣaśuṣmāṇi
Accusativevṛṣaśuṣmam vṛṣaśuṣme vṛṣaśuṣmāṇi
Instrumentalvṛṣaśuṣmeṇa vṛṣaśuṣmābhyām vṛṣaśuṣmaiḥ
Dativevṛṣaśuṣmāya vṛṣaśuṣmābhyām vṛṣaśuṣmebhyaḥ
Ablativevṛṣaśuṣmāt vṛṣaśuṣmābhyām vṛṣaśuṣmebhyaḥ
Genitivevṛṣaśuṣmasya vṛṣaśuṣmayoḥ vṛṣaśuṣmāṇām
Locativevṛṣaśuṣme vṛṣaśuṣmayoḥ vṛṣaśuṣmeṣu

Compound vṛṣaśuṣma -

Adverb -vṛṣaśuṣmam -vṛṣaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria