Declension table of ?vṛṣaśuṣma

Deva

MasculineSingularDualPlural
Nominativevṛṣaśuṣmaḥ vṛṣaśuṣmau vṛṣaśuṣmāḥ
Vocativevṛṣaśuṣma vṛṣaśuṣmau vṛṣaśuṣmāḥ
Accusativevṛṣaśuṣmam vṛṣaśuṣmau vṛṣaśuṣmān
Instrumentalvṛṣaśuṣmeṇa vṛṣaśuṣmābhyām vṛṣaśuṣmaiḥ vṛṣaśuṣmebhiḥ
Dativevṛṣaśuṣmāya vṛṣaśuṣmābhyām vṛṣaśuṣmebhyaḥ
Ablativevṛṣaśuṣmāt vṛṣaśuṣmābhyām vṛṣaśuṣmebhyaḥ
Genitivevṛṣaśuṣmasya vṛṣaśuṣmayoḥ vṛṣaśuṣmāṇām
Locativevṛṣaśuṣme vṛṣaśuṣmayoḥ vṛṣaśuṣmeṣu

Compound vṛṣaśuṣma -

Adverb -vṛṣaśuṣmam -vṛṣaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria