Declension table of ?vṛṣaśipra

Deva

MasculineSingularDualPlural
Nominativevṛṣaśipraḥ vṛṣaśiprau vṛṣaśiprāḥ
Vocativevṛṣaśipra vṛṣaśiprau vṛṣaśiprāḥ
Accusativevṛṣaśipram vṛṣaśiprau vṛṣaśiprān
Instrumentalvṛṣaśipreṇa vṛṣaśiprābhyām vṛṣaśipraiḥ vṛṣaśiprebhiḥ
Dativevṛṣaśiprāya vṛṣaśiprābhyām vṛṣaśiprebhyaḥ
Ablativevṛṣaśiprāt vṛṣaśiprābhyām vṛṣaśiprebhyaḥ
Genitivevṛṣaśiprasya vṛṣaśiprayoḥ vṛṣaśiprāṇām
Locativevṛṣaśipre vṛṣaśiprayoḥ vṛṣaśipreṣu

Compound vṛṣaśipra -

Adverb -vṛṣaśipram -vṛṣaśiprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria