Declension table of ?vṛṣaśīlā

Deva

FeminineSingularDualPlural
Nominativevṛṣaśīlā vṛṣaśīle vṛṣaśīlāḥ
Vocativevṛṣaśīle vṛṣaśīle vṛṣaśīlāḥ
Accusativevṛṣaśīlām vṛṣaśīle vṛṣaśīlāḥ
Instrumentalvṛṣaśīlayā vṛṣaśīlābhyām vṛṣaśīlābhiḥ
Dativevṛṣaśīlāyai vṛṣaśīlābhyām vṛṣaśīlābhyaḥ
Ablativevṛṣaśīlāyāḥ vṛṣaśīlābhyām vṛṣaśīlābhyaḥ
Genitivevṛṣaśīlāyāḥ vṛṣaśīlayoḥ vṛṣaśīlānām
Locativevṛṣaśīlāyām vṛṣaśīlayoḥ vṛṣaśīlāsu

Adverb -vṛṣaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria