Declension table of ?vṛṣaśīla

Deva

NeuterSingularDualPlural
Nominativevṛṣaśīlam vṛṣaśīle vṛṣaśīlāni
Vocativevṛṣaśīla vṛṣaśīle vṛṣaśīlāni
Accusativevṛṣaśīlam vṛṣaśīle vṛṣaśīlāni
Instrumentalvṛṣaśīlena vṛṣaśīlābhyām vṛṣaśīlaiḥ
Dativevṛṣaśīlāya vṛṣaśīlābhyām vṛṣaśīlebhyaḥ
Ablativevṛṣaśīlāt vṛṣaśīlābhyām vṛṣaśīlebhyaḥ
Genitivevṛṣaśīlasya vṛṣaśīlayoḥ vṛṣaśīlānām
Locativevṛṣaśīle vṛṣaśīlayoḥ vṛṣaśīleṣu

Compound vṛṣaśīla -

Adverb -vṛṣaśīlam -vṛṣaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria