Declension table of ?vṛṣayu

Deva

MasculineSingularDualPlural
Nominativevṛṣayuḥ vṛṣayū vṛṣayavaḥ
Vocativevṛṣayo vṛṣayū vṛṣayavaḥ
Accusativevṛṣayum vṛṣayū vṛṣayūn
Instrumentalvṛṣayuṇā vṛṣayubhyām vṛṣayubhiḥ
Dativevṛṣayave vṛṣayubhyām vṛṣayubhyaḥ
Ablativevṛṣayoḥ vṛṣayubhyām vṛṣayubhyaḥ
Genitivevṛṣayoḥ vṛṣayvoḥ vṛṣayūṇām
Locativevṛṣayau vṛṣayvoḥ vṛṣayuṣu

Compound vṛṣayu -

Adverb -vṛṣayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria