Declension table of ?vṛṣaya

Deva

MasculineSingularDualPlural
Nominativevṛṣayaḥ vṛṣayau vṛṣayāḥ
Vocativevṛṣaya vṛṣayau vṛṣayāḥ
Accusativevṛṣayam vṛṣayau vṛṣayān
Instrumentalvṛṣayeṇa vṛṣayābhyām vṛṣayaiḥ vṛṣayebhiḥ
Dativevṛṣayāya vṛṣayābhyām vṛṣayebhyaḥ
Ablativevṛṣayāt vṛṣayābhyām vṛṣayebhyaḥ
Genitivevṛṣayasya vṛṣayayoḥ vṛṣayāṇām
Locativevṛṣaye vṛṣayayoḥ vṛṣayeṣu

Compound vṛṣaya -

Adverb -vṛṣayam -vṛṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria