Declension table of ?vṛṣavratā

Deva

FeminineSingularDualPlural
Nominativevṛṣavratā vṛṣavrate vṛṣavratāḥ
Vocativevṛṣavrate vṛṣavrate vṛṣavratāḥ
Accusativevṛṣavratām vṛṣavrate vṛṣavratāḥ
Instrumentalvṛṣavratayā vṛṣavratābhyām vṛṣavratābhiḥ
Dativevṛṣavratāyai vṛṣavratābhyām vṛṣavratābhyaḥ
Ablativevṛṣavratāyāḥ vṛṣavratābhyām vṛṣavratābhyaḥ
Genitivevṛṣavratāyāḥ vṛṣavratayoḥ vṛṣavratānām
Locativevṛṣavratāyām vṛṣavratayoḥ vṛṣavratāsu

Adverb -vṛṣavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria