Declension table of ?vṛṣavrata

Deva

NeuterSingularDualPlural
Nominativevṛṣavratam vṛṣavrate vṛṣavratāni
Vocativevṛṣavrata vṛṣavrate vṛṣavratāni
Accusativevṛṣavratam vṛṣavrate vṛṣavratāni
Instrumentalvṛṣavratena vṛṣavratābhyām vṛṣavrataiḥ
Dativevṛṣavratāya vṛṣavratābhyām vṛṣavratebhyaḥ
Ablativevṛṣavratāt vṛṣavratābhyām vṛṣavratebhyaḥ
Genitivevṛṣavratasya vṛṣavratayoḥ vṛṣavratānām
Locativevṛṣavrate vṛṣavratayoḥ vṛṣavrateṣu

Compound vṛṣavrata -

Adverb -vṛṣavratam -vṛṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria