Declension table of ?vṛṣavrata

Deva

MasculineSingularDualPlural
Nominativevṛṣavrataḥ vṛṣavratau vṛṣavratāḥ
Vocativevṛṣavrata vṛṣavratau vṛṣavratāḥ
Accusativevṛṣavratam vṛṣavratau vṛṣavratān
Instrumentalvṛṣavratena vṛṣavratābhyām vṛṣavrataiḥ vṛṣavratebhiḥ
Dativevṛṣavratāya vṛṣavratābhyām vṛṣavratebhyaḥ
Ablativevṛṣavratāt vṛṣavratābhyām vṛṣavratebhyaḥ
Genitivevṛṣavratasya vṛṣavratayoḥ vṛṣavratānām
Locativevṛṣavrate vṛṣavratayoḥ vṛṣavrateṣu

Compound vṛṣavrata -

Adverb -vṛṣavratam -vṛṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria