Declension table of ?vṛṣavrātā

Deva

FeminineSingularDualPlural
Nominativevṛṣavrātā vṛṣavrāte vṛṣavrātāḥ
Vocativevṛṣavrāte vṛṣavrāte vṛṣavrātāḥ
Accusativevṛṣavrātām vṛṣavrāte vṛṣavrātāḥ
Instrumentalvṛṣavrātayā vṛṣavrātābhyām vṛṣavrātābhiḥ
Dativevṛṣavrātāyai vṛṣavrātābhyām vṛṣavrātābhyaḥ
Ablativevṛṣavrātāyāḥ vṛṣavrātābhyām vṛṣavrātābhyaḥ
Genitivevṛṣavrātāyāḥ vṛṣavrātayoḥ vṛṣavrātānām
Locativevṛṣavrātāyām vṛṣavrātayoḥ vṛṣavrātāsu

Adverb -vṛṣavrātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria