Declension table of ?vṛṣavrāta

Deva

NeuterSingularDualPlural
Nominativevṛṣavrātam vṛṣavrāte vṛṣavrātāni
Vocativevṛṣavrāta vṛṣavrāte vṛṣavrātāni
Accusativevṛṣavrātam vṛṣavrāte vṛṣavrātāni
Instrumentalvṛṣavrātena vṛṣavrātābhyām vṛṣavrātaiḥ
Dativevṛṣavrātāya vṛṣavrātābhyām vṛṣavrātebhyaḥ
Ablativevṛṣavrātāt vṛṣavrātābhyām vṛṣavrātebhyaḥ
Genitivevṛṣavrātasya vṛṣavrātayoḥ vṛṣavrātānām
Locativevṛṣavrāte vṛṣavrātayoḥ vṛṣavrāteṣu

Compound vṛṣavrāta -

Adverb -vṛṣavrātam -vṛṣavrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria