Declension table of ?vṛṣavrāta

Deva

MasculineSingularDualPlural
Nominativevṛṣavrātaḥ vṛṣavrātau vṛṣavrātāḥ
Vocativevṛṣavrāta vṛṣavrātau vṛṣavrātāḥ
Accusativevṛṣavrātam vṛṣavrātau vṛṣavrātān
Instrumentalvṛṣavrātena vṛṣavrātābhyām vṛṣavrātaiḥ vṛṣavrātebhiḥ
Dativevṛṣavrātāya vṛṣavrātābhyām vṛṣavrātebhyaḥ
Ablativevṛṣavrātāt vṛṣavrātābhyām vṛṣavrātebhyaḥ
Genitivevṛṣavrātasya vṛṣavrātayoḥ vṛṣavrātānām
Locativevṛṣavrāte vṛṣavrātayoḥ vṛṣavrāteṣu

Compound vṛṣavrāta -

Adverb -vṛṣavrātam -vṛṣavrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria