Declension table of ?vṛṣavivāha

Deva

MasculineSingularDualPlural
Nominativevṛṣavivāhaḥ vṛṣavivāhau vṛṣavivāhāḥ
Vocativevṛṣavivāha vṛṣavivāhau vṛṣavivāhāḥ
Accusativevṛṣavivāham vṛṣavivāhau vṛṣavivāhān
Instrumentalvṛṣavivāheṇa vṛṣavivāhābhyām vṛṣavivāhaiḥ vṛṣavivāhebhiḥ
Dativevṛṣavivāhāya vṛṣavivāhābhyām vṛṣavivāhebhyaḥ
Ablativevṛṣavivāhāt vṛṣavivāhābhyām vṛṣavivāhebhyaḥ
Genitivevṛṣavivāhasya vṛṣavivāhayoḥ vṛṣavivāhāṇām
Locativevṛṣavivāhe vṛṣavivāhayoḥ vṛṣavivāheṣu

Compound vṛṣavivāha -

Adverb -vṛṣavivāham -vṛṣavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria