Declension table of ?vṛṣavat

Deva

MasculineSingularDualPlural
Nominativevṛṣavān vṛṣavantau vṛṣavantaḥ
Vocativevṛṣavan vṛṣavantau vṛṣavantaḥ
Accusativevṛṣavantam vṛṣavantau vṛṣavataḥ
Instrumentalvṛṣavatā vṛṣavadbhyām vṛṣavadbhiḥ
Dativevṛṣavate vṛṣavadbhyām vṛṣavadbhyaḥ
Ablativevṛṣavataḥ vṛṣavadbhyām vṛṣavadbhyaḥ
Genitivevṛṣavataḥ vṛṣavatoḥ vṛṣavatām
Locativevṛṣavati vṛṣavatoḥ vṛṣavatsu

Compound vṛṣavat -

Adverb -vṛṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria