Declension table of ?vṛṣavāha

Deva

MasculineSingularDualPlural
Nominativevṛṣavāhaḥ vṛṣavāhau vṛṣavāhāḥ
Vocativevṛṣavāha vṛṣavāhau vṛṣavāhāḥ
Accusativevṛṣavāham vṛṣavāhau vṛṣavāhān
Instrumentalvṛṣavāheṇa vṛṣavāhābhyām vṛṣavāhaiḥ vṛṣavāhebhiḥ
Dativevṛṣavāhāya vṛṣavāhābhyām vṛṣavāhebhyaḥ
Ablativevṛṣavāhāt vṛṣavāhābhyām vṛṣavāhebhyaḥ
Genitivevṛṣavāhasya vṛṣavāhayoḥ vṛṣavāhāṇām
Locativevṛṣavāhe vṛṣavāhayoḥ vṛṣavāheṣu

Compound vṛṣavāha -

Adverb -vṛṣavāham -vṛṣavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria