Declension table of ?vṛṣavṛṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣavṛṣam | vṛṣavṛṣe | vṛṣavṛṣāṇi |
Vocative | vṛṣavṛṣa | vṛṣavṛṣe | vṛṣavṛṣāṇi |
Accusative | vṛṣavṛṣam | vṛṣavṛṣe | vṛṣavṛṣāṇi |
Instrumental | vṛṣavṛṣeṇa | vṛṣavṛṣābhyām | vṛṣavṛṣaiḥ |
Dative | vṛṣavṛṣāya | vṛṣavṛṣābhyām | vṛṣavṛṣebhyaḥ |
Ablative | vṛṣavṛṣāt | vṛṣavṛṣābhyām | vṛṣavṛṣebhyaḥ |
Genitive | vṛṣavṛṣasya | vṛṣavṛṣayoḥ | vṛṣavṛṣāṇām |
Locative | vṛṣavṛṣe | vṛṣavṛṣayoḥ | vṛṣavṛṣeṣu |