Declension table of ?vṛṣavṛṣa

Deva

NeuterSingularDualPlural
Nominativevṛṣavṛṣam vṛṣavṛṣe vṛṣavṛṣāṇi
Vocativevṛṣavṛṣa vṛṣavṛṣe vṛṣavṛṣāṇi
Accusativevṛṣavṛṣam vṛṣavṛṣe vṛṣavṛṣāṇi
Instrumentalvṛṣavṛṣeṇa vṛṣavṛṣābhyām vṛṣavṛṣaiḥ
Dativevṛṣavṛṣāya vṛṣavṛṣābhyām vṛṣavṛṣebhyaḥ
Ablativevṛṣavṛṣāt vṛṣavṛṣābhyām vṛṣavṛṣebhyaḥ
Genitivevṛṣavṛṣasya vṛṣavṛṣayoḥ vṛṣavṛṣāṇām
Locativevṛṣavṛṣe vṛṣavṛṣayoḥ vṛṣavṛṣeṣu

Compound vṛṣavṛṣa -

Adverb -vṛṣavṛṣam -vṛṣavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria