Declension table of ?vṛṣatvana

Deva

NeuterSingularDualPlural
Nominativevṛṣatvanam vṛṣatvane vṛṣatvanāni
Vocativevṛṣatvana vṛṣatvane vṛṣatvanāni
Accusativevṛṣatvanam vṛṣatvane vṛṣatvanāni
Instrumentalvṛṣatvanena vṛṣatvanābhyām vṛṣatvanaiḥ
Dativevṛṣatvanāya vṛṣatvanābhyām vṛṣatvanebhyaḥ
Ablativevṛṣatvanāt vṛṣatvanābhyām vṛṣatvanebhyaḥ
Genitivevṛṣatvanasya vṛṣatvanayoḥ vṛṣatvanānām
Locativevṛṣatvane vṛṣatvanayoḥ vṛṣatvaneṣu

Compound vṛṣatvana -

Adverb -vṛṣatvanam -vṛṣatvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria