Declension table of ?vṛṣatva

Deva

NeuterSingularDualPlural
Nominativevṛṣatvam vṛṣatve vṛṣatvāni
Vocativevṛṣatva vṛṣatve vṛṣatvāni
Accusativevṛṣatvam vṛṣatve vṛṣatvāni
Instrumentalvṛṣatvena vṛṣatvābhyām vṛṣatvaiḥ
Dativevṛṣatvāya vṛṣatvābhyām vṛṣatvebhyaḥ
Ablativevṛṣatvāt vṛṣatvābhyām vṛṣatvebhyaḥ
Genitivevṛṣatvasya vṛṣatvayoḥ vṛṣatvānām
Locativevṛṣatve vṛṣatvayoḥ vṛṣatveṣu

Compound vṛṣatva -

Adverb -vṛṣatvam -vṛṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria