Declension table of ?vṛṣastubhā

Deva

FeminineSingularDualPlural
Nominativevṛṣastubhā vṛṣastubhe vṛṣastubhāḥ
Vocativevṛṣastubhe vṛṣastubhe vṛṣastubhāḥ
Accusativevṛṣastubhām vṛṣastubhe vṛṣastubhāḥ
Instrumentalvṛṣastubhayā vṛṣastubhābhyām vṛṣastubhābhiḥ
Dativevṛṣastubhāyai vṛṣastubhābhyām vṛṣastubhābhyaḥ
Ablativevṛṣastubhāyāḥ vṛṣastubhābhyām vṛṣastubhābhyaḥ
Genitivevṛṣastubhāyāḥ vṛṣastubhayoḥ vṛṣastubhānām
Locativevṛṣastubhāyām vṛṣastubhayoḥ vṛṣastubhāsu

Adverb -vṛṣastubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria