Declension table of ?vṛṣaskandhā

Deva

FeminineSingularDualPlural
Nominativevṛṣaskandhā vṛṣaskandhe vṛṣaskandhāḥ
Vocativevṛṣaskandhe vṛṣaskandhe vṛṣaskandhāḥ
Accusativevṛṣaskandhām vṛṣaskandhe vṛṣaskandhāḥ
Instrumentalvṛṣaskandhayā vṛṣaskandhābhyām vṛṣaskandhābhiḥ
Dativevṛṣaskandhāyai vṛṣaskandhābhyām vṛṣaskandhābhyaḥ
Ablativevṛṣaskandhāyāḥ vṛṣaskandhābhyām vṛṣaskandhābhyaḥ
Genitivevṛṣaskandhāyāḥ vṛṣaskandhayoḥ vṛṣaskandhānām
Locativevṛṣaskandhāyām vṛṣaskandhayoḥ vṛṣaskandhāsu

Adverb -vṛṣaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria