Declension table of ?vṛṣaskandha

Deva

NeuterSingularDualPlural
Nominativevṛṣaskandham vṛṣaskandhe vṛṣaskandhāni
Vocativevṛṣaskandha vṛṣaskandhe vṛṣaskandhāni
Accusativevṛṣaskandham vṛṣaskandhe vṛṣaskandhāni
Instrumentalvṛṣaskandhena vṛṣaskandhābhyām vṛṣaskandhaiḥ
Dativevṛṣaskandhāya vṛṣaskandhābhyām vṛṣaskandhebhyaḥ
Ablativevṛṣaskandhāt vṛṣaskandhābhyām vṛṣaskandhebhyaḥ
Genitivevṛṣaskandhasya vṛṣaskandhayoḥ vṛṣaskandhānām
Locativevṛṣaskandhe vṛṣaskandhayoḥ vṛṣaskandheṣu

Compound vṛṣaskandha -

Adverb -vṛṣaskandham -vṛṣaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria