Declension table of ?vṛṣaskandha

Deva

MasculineSingularDualPlural
Nominativevṛṣaskandhaḥ vṛṣaskandhau vṛṣaskandhāḥ
Vocativevṛṣaskandha vṛṣaskandhau vṛṣaskandhāḥ
Accusativevṛṣaskandham vṛṣaskandhau vṛṣaskandhān
Instrumentalvṛṣaskandhena vṛṣaskandhābhyām vṛṣaskandhaiḥ vṛṣaskandhebhiḥ
Dativevṛṣaskandhāya vṛṣaskandhābhyām vṛṣaskandhebhyaḥ
Ablativevṛṣaskandhāt vṛṣaskandhābhyām vṛṣaskandhebhyaḥ
Genitivevṛṣaskandhasya vṛṣaskandhayoḥ vṛṣaskandhānām
Locativevṛṣaskandhe vṛṣaskandhayoḥ vṛṣaskandheṣu

Compound vṛṣaskandha -

Adverb -vṛṣaskandham -vṛṣaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria