Declension table of ?vṛṣasenā

Deva

FeminineSingularDualPlural
Nominativevṛṣasenā vṛṣasene vṛṣasenāḥ
Vocativevṛṣasene vṛṣasene vṛṣasenāḥ
Accusativevṛṣasenām vṛṣasene vṛṣasenāḥ
Instrumentalvṛṣasenayā vṛṣasenābhyām vṛṣasenābhiḥ
Dativevṛṣasenāyai vṛṣasenābhyām vṛṣasenābhyaḥ
Ablativevṛṣasenāyāḥ vṛṣasenābhyām vṛṣasenābhyaḥ
Genitivevṛṣasenāyāḥ vṛṣasenayoḥ vṛṣasenānām
Locativevṛṣasenāyām vṛṣasenayoḥ vṛṣasenāsu

Adverb -vṛṣasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria