Declension table of vṛṣasena

Deva

NeuterSingularDualPlural
Nominativevṛṣasenam vṛṣasene vṛṣasenāni
Vocativevṛṣasena vṛṣasene vṛṣasenāni
Accusativevṛṣasenam vṛṣasene vṛṣasenāni
Instrumentalvṛṣasenena vṛṣasenābhyām vṛṣasenaiḥ
Dativevṛṣasenāya vṛṣasenābhyām vṛṣasenebhyaḥ
Ablativevṛṣasenāt vṛṣasenābhyām vṛṣasenebhyaḥ
Genitivevṛṣasenasya vṛṣasenayoḥ vṛṣasenānām
Locativevṛṣasene vṛṣasenayoḥ vṛṣaseneṣu

Compound vṛṣasena -

Adverb -vṛṣasenam -vṛṣasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria