Declension table of vṛṣasena

Deva

MasculineSingularDualPlural
Nominativevṛṣasenaḥ vṛṣasenau vṛṣasenāḥ
Vocativevṛṣasena vṛṣasenau vṛṣasenāḥ
Accusativevṛṣasenam vṛṣasenau vṛṣasenān
Instrumentalvṛṣasenena vṛṣasenābhyām vṛṣasenaiḥ vṛṣasenebhiḥ
Dativevṛṣasenāya vṛṣasenābhyām vṛṣasenebhyaḥ
Ablativevṛṣasenāt vṛṣasenābhyām vṛṣasenebhyaḥ
Genitivevṛṣasenasya vṛṣasenayoḥ vṛṣasenānām
Locativevṛṣasene vṛṣasenayoḥ vṛṣaseneṣu

Compound vṛṣasena -

Adverb -vṛṣasenam -vṛṣasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria