Declension table of ?vṛṣasāhvayā

Deva

FeminineSingularDualPlural
Nominativevṛṣasāhvayā vṛṣasāhvaye vṛṣasāhvayāḥ
Vocativevṛṣasāhvaye vṛṣasāhvaye vṛṣasāhvayāḥ
Accusativevṛṣasāhvayām vṛṣasāhvaye vṛṣasāhvayāḥ
Instrumentalvṛṣasāhvayayā vṛṣasāhvayābhyām vṛṣasāhvayābhiḥ
Dativevṛṣasāhvayāyai vṛṣasāhvayābhyām vṛṣasāhvayābhyaḥ
Ablativevṛṣasāhvayāyāḥ vṛṣasāhvayābhyām vṛṣasāhvayābhyaḥ
Genitivevṛṣasāhvayāyāḥ vṛṣasāhvayayoḥ vṛṣasāhvayānām
Locativevṛṣasāhvayāyām vṛṣasāhvayayoḥ vṛṣasāhvayāsu

Adverb -vṛṣasāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria