Declension table of ?vṛṣasāhvā

Deva

FeminineSingularDualPlural
Nominativevṛṣasāhvā vṛṣasāhve vṛṣasāhvāḥ
Vocativevṛṣasāhve vṛṣasāhve vṛṣasāhvāḥ
Accusativevṛṣasāhvām vṛṣasāhve vṛṣasāhvāḥ
Instrumentalvṛṣasāhvayā vṛṣasāhvābhyām vṛṣasāhvābhiḥ
Dativevṛṣasāhvāyai vṛṣasāhvābhyām vṛṣasāhvābhyaḥ
Ablativevṛṣasāhvāyāḥ vṛṣasāhvābhyām vṛṣasāhvābhyaḥ
Genitivevṛṣasāhvāyāḥ vṛṣasāhvayoḥ vṛṣasāhvānām
Locativevṛṣasāhvāyām vṛṣasāhvayoḥ vṛṣasāhvāsu

Adverb -vṛṣasāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria