Declension table of ?vṛṣaraśmi

Deva

MasculineSingularDualPlural
Nominativevṛṣaraśmiḥ vṛṣaraśmī vṛṣaraśmayaḥ
Vocativevṛṣaraśme vṛṣaraśmī vṛṣaraśmayaḥ
Accusativevṛṣaraśmim vṛṣaraśmī vṛṣaraśmīn
Instrumentalvṛṣaraśminā vṛṣaraśmibhyām vṛṣaraśmibhiḥ
Dativevṛṣaraśmaye vṛṣaraśmibhyām vṛṣaraśmibhyaḥ
Ablativevṛṣaraśmeḥ vṛṣaraśmibhyām vṛṣaraśmibhyaḥ
Genitivevṛṣaraśmeḥ vṛṣaraśmyoḥ vṛṣaraśmīnām
Locativevṛṣaraśmau vṛṣaraśmyoḥ vṛṣaraśmiṣu

Compound vṛṣaraśmi -

Adverb -vṛṣaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria