Declension table of ?vṛṣarathā

Deva

FeminineSingularDualPlural
Nominativevṛṣarathā vṛṣarathe vṛṣarathāḥ
Vocativevṛṣarathe vṛṣarathe vṛṣarathāḥ
Accusativevṛṣarathām vṛṣarathe vṛṣarathāḥ
Instrumentalvṛṣarathayā vṛṣarathābhyām vṛṣarathābhiḥ
Dativevṛṣarathāyai vṛṣarathābhyām vṛṣarathābhyaḥ
Ablativevṛṣarathāyāḥ vṛṣarathābhyām vṛṣarathābhyaḥ
Genitivevṛṣarathāyāḥ vṛṣarathayoḥ vṛṣarathānām
Locativevṛṣarathāyām vṛṣarathayoḥ vṛṣarathāsu

Adverb -vṛṣaratham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria