Declension table of ?vṛṣarājaketana

Deva

MasculineSingularDualPlural
Nominativevṛṣarājaketanaḥ vṛṣarājaketanau vṛṣarājaketanāḥ
Vocativevṛṣarājaketana vṛṣarājaketanau vṛṣarājaketanāḥ
Accusativevṛṣarājaketanam vṛṣarājaketanau vṛṣarājaketanān
Instrumentalvṛṣarājaketanena vṛṣarājaketanābhyām vṛṣarājaketanaiḥ vṛṣarājaketanebhiḥ
Dativevṛṣarājaketanāya vṛṣarājaketanābhyām vṛṣarājaketanebhyaḥ
Ablativevṛṣarājaketanāt vṛṣarājaketanābhyām vṛṣarājaketanebhyaḥ
Genitivevṛṣarājaketanasya vṛṣarājaketanayoḥ vṛṣarājaketanānām
Locativevṛṣarājaketane vṛṣarājaketanayoḥ vṛṣarājaketaneṣu

Compound vṛṣarājaketana -

Adverb -vṛṣarājaketanam -vṛṣarājaketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria